B 142-8 Guhyakālyayutākṣarīmantroddhāra
Manuscript culture infobox
Filmed in: B 142/8
Title: Guhyakālyayutākṣarīmantroddhāra
Dimensions: 23.5 x 8 cm x 19 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/630
Remarks:
Reel No. B 142-8
Inventory No. 41027
Title [Guhyakālyayutākṣarīmantroddhāra]
Remarks
Author
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali paper
State incomplete
Size 23.5 x 8 cm
Binding Hole none
Folios 19
Lines per Folio 7
Foliation figures in the right-hand margin on the verso
Place of Deposit NAK
Accession No. 1/630
Manuscript Features
Available folios: 38–56
Excerpts
Beginning
-jato makares tathā |
hayato(!) vadane 'nūdya pāśalakṣmī smarārṇṇakān ||
bīje mānasavajrākhye kāpālaṃ cāpi kākinīṃ |
muktānāṃ (śā)viti nararaktārṇṇava tato vadet ||
dvīpamadhya iti procya prajvaladbhūta ity api |
(vaha)jvālājaṭānācca(!) mahā ity api kīrttiyet(!) |
tataḥ śmaśānavāsinyā saṃ(būrddhi)kathanaṃ priye | (fol. 38r1–3)
End
uddhārāsyāḥ priye kartuṃ nānyena manasāpi hi |
prāptapūrvvāyutārṇṇāsyā upadeśe dhikāravān |
tatas turīyā nirvvāṇaśāmbhavādiṣu ca kramāt |
tathā cānupadiṣṭo yaḥ pustake likhitāṃ tv imāṃ |
īhamānaḥ śubhaṃ svasya na kadāpy avalokayet || (fol. 56v7–8)
Colophon
(missing)
Microfilm Details
Reel No. B 142/8
Date of Filming 26-10-1971
Exposures 22
Used Copy Kathmandu
Type of Film positive
Catalogued by SG
Date 28-08-2005