B 142-8 Guhyakālyayutākṣarīmantroddhāra

Manuscript culture infobox

Filmed in: B 142/8
Title: Guhyakālyayutākṣarīmantroddhāra
Dimensions: 23.5 x 8 cm x 19 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/630
Remarks:

Reel No. B 142-8

Inventory No. 41027

Title [Guhyakālyayutākṣarīmantroddhāra]

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State incomplete

Size 23.5 x 8 cm

Binding Hole none

Folios 19

Lines per Folio 7

Foliation figures in the right-hand margin on the verso

Place of Deposit NAK

Accession No. 1/630

Manuscript Features

Available folios: 38–56

Excerpts

Beginning

-jato makares tathā |
hayato(!) vadane 'nūdya pāśalakṣmī smarārṇṇakān ||
bīje mānasavajrākhye kāpālaṃ cāpi kākinīṃ |
muktānāṃ (śā)viti nararaktārṇṇava tato vadet ||
dvīpamadhya iti procya prajvaladbhūta ity api |
(vaha)jvālājaṭānācca(!) mahā ity api kīrttiyet(!) |
tataḥ śmaśānavāsinyā saṃ(būrddhi)kathanaṃ priye | (fol. 38r1–3)

End

uddhārāsyāḥ priye kartuṃ nānyena manasāpi hi |
prāptapūrvvāyutārṇṇāsyā upadeśe dhikāravān |
tatas turīyā nirvvāṇaśāmbhavādiṣu ca kramāt |
tathā cānupadiṣṭo yaḥ pustake likhitāṃ tv imāṃ |
īhamānaḥ śubhaṃ svasya na kadāpy avalokayet || (fol. 56v7–8)

Colophon

(missing)

Microfilm Details

Reel No. B 142/8

Date of Filming 26-10-1971

Exposures 22

Used Copy Kathmandu

Type of Film positive

Catalogued by SG

Date 28-08-2005